New Step by Step Map For bhairav kavach

Wiki Article

सिद्धिं ददाति सा तुष्टा कृत्वा कवचमुत्तमम् ।

अस्य वटुकभैरवकवचस्य महाकाल ऋषिरनुष्टुप्छन्दः

महाकालस्यान्तभागे स्वाहान्तमनुमुत्तमम् ।

तस्य नाम तु देवेशि देवा गायन्ति भावुकाः ।

हाकिनी पुत्रकः पातु दारास्तु लाकिनी सुतः ॥ 

धनं पुत्रं सदा पातु बन्धुदारानिकेतनम् ॥ १९॥

ॐ ह्रीं अन्नपूर्णा सदा पातु चांसौ रक्षतु चण्डिका ।

लज्जाबीजं तथा विद्यान्मुक्तिदं परिकीर्तितम् ॥ ९॥



महाकालोऽवतु क्षेत्रं श्रियं मे सर्वतो गिरा ।





Your browser isn’t supported anymore. Update it to find the most effective YouTube experience and our most recent capabilities. Find out more

कुरुद्वयं महेशानि get more info मोहने परिकीर्तितम् ॥ ८॥

Report this wiki page